A 978-48 Guhyeśvarīsahasranāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/48
Title: Guhyeśvarīsahasranāmastotra
Dimensions: 16.8 x 8.4 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/264
Remarks:


Reel No. A 978-48 Inventory No. 43122

Title Guhyeśvarīsahasranāmastotra

Remarks ascribed to Skandapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete; damaged

Size 16.8 x 8.4 cm

Binding Hole none

Folios 19

Lines per Folio 7

Place of Deposit NAK

Accession No. 2/264

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīgurave || ||

agastya uvāca ||

kārttikeya tvayā proktā guhyeśīdakṣiṇe taṭe ||

vāgmatyāḥ saritaḥ śrīmān nepālapīṭhasattamaḥ || 1 ||

sāṃprataṃ śrotum icchāmi tasyā nāmasahasrakaṃ |

brūhi deva mahābhāga lokānugrahakāṃkṣayā || 2 || (exp. 2b, 1–4)

End

yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi yo naraḥ ||

prātaḥkāle ca madhyāhne sāyaṃkālethe vā punaḥ || 210 ||

niśīthe vāpi paṭhanāt guhyeśī sa prasīdati ||

iti guptataraṃ devyāḥ śivavaktrād vinirggataṃ || 211 ||

yasmai kasmai na dātavyaṃ na vaktavyaṃ kadācana ||

atyantaśivabhaktāya dāntāya satyavādine || 212 ||

bhaktiyuktāya dātavyaṃ brāhmaṇāya viśeṣataḥ ||

aṣṭamyāṃ ca caturddaśyāṃ navamyāṃ bhaumavāsare || 213 ||

etasya paṭha/// rudratulyo bhaven naraḥ || 214 || || (exp. 22t1–7)

Colophon

iti śrīskandapurāṇe hi/// śrīguhyeśvarīsahasranāmastotraṃ samāptaṃ || || || (exp. 22t7–22b1)

Microfilm Details

Reel No. A 978/48

Date of Filming 25-01-1985

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 01-04-2005

Bibliography