A 978-48 Guhyeśvarīsahasranāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/48
Title: Guhyeśvarīsahasranāmastotra
Dimensions: 16.8 x 8.4 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/264
Remarks:
Reel No. A 978-48 Inventory No. 43122
Title Guhyeśvarīsahasranāmastotra
Remarks ascribed to Skandapurāṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete; damaged
Size 16.8 x 8.4 cm
Binding Hole none
Folios 19
Lines per Folio 7
Place of Deposit NAK
Accession No. 2/264
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīgurave || ||
agastya uvāca ||
kārttikeya tvayā proktā guhyeśīdakṣiṇe taṭe ||
vāgmatyāḥ saritaḥ śrīmān nepālapīṭhasattamaḥ || 1 ||
sāṃprataṃ śrotum icchāmi tasyā nāmasahasrakaṃ |
brūhi deva mahābhāga lokānugrahakāṃkṣayā || 2 || (exp. 2b, 1–4)
End
yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi yo naraḥ ||
prātaḥkāle ca madhyāhne sāyaṃkālethe vā punaḥ || 210 ||
niśīthe vāpi paṭhanāt guhyeśī sa prasīdati ||
iti guptataraṃ devyāḥ śivavaktrād vinirggataṃ || 211 ||
yasmai kasmai na dātavyaṃ na vaktavyaṃ kadācana ||
atyantaśivabhaktāya dāntāya satyavādine || 212 ||
bhaktiyuktāya dātavyaṃ brāhmaṇāya viśeṣataḥ ||
aṣṭamyāṃ ca caturddaśyāṃ navamyāṃ bhaumavāsare || 213 ||
etasya paṭha/// rudratulyo bhaven naraḥ || 214 || || (exp. 22t1–7)
Colophon
iti śrīskandapurāṇe hi/// śrīguhyeśvarīsahasranāmastotraṃ samāptaṃ || || || (exp. 22t7–22b1)
Microfilm Details
Reel No. A 978/48
Date of Filming 25-01-1985
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 01-04-2005
Bibliography